B 354-14 Siddhāntaśiromaṇi

Manuscript culture infobox

Filmed in: B 354/14
Title: Siddhāntaśiromaṇi
Dimensions: 29.4 x 9 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1155
Remarks:

Reel No. B 354/14

Inventory No. 64672

Title Siddhāntaśiromaṇi

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.4 x 9.0 cm

Binding Hole

Folios 55

Lines per Folio 7

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 1/1155

Manuscript Features

On the end cover-leaf is written : siddhāntaśīromaṇi

Excerpts

Beginning

janyāsaḥ 313 saṃśodhyamānam ṛṣaṃ syād ii yogajātaṃ ja || iti dhanarṇasakaṃkalanavyavakale || guṇane karaṇasūtraṃ || svayorasayoḥ svaṃbadhaḥ svarṇaghāte kṣayo bhāgahāre [ʼ]pi caiva nirukta || u || dhanadhanenarṇamṛṇena nighnaṃ vayaṃ trayeṇa svamṛṇena kiṃ syāt | nyṣaḥ 2/3 dhanaṃ dhanaghnaṃ dhanasyāditijātaṃ (fol. 2r1–2)

End

astriair āśikaṃ pāṭī vījaṃca vimalā matiḥ ||
kim ajñātaṃ sūbuddhīnām ato maṃdārtham ucyata iti || 8 ||

gaṇakaruṇatiramyaṃ vālalīlā uvagamyaṃ
sakalagaṇitasārasopapaktiprakāraṃ || (fol. 54v4–6)

Colophon

iti vahnuguṇayuktaṃ sarvvadopaiviyuktaṃ paṭḥe paṭḥe mativṛddhyai lapvidṃ prauṭisidhyai(!) || 9 ||
iti śrībhāskarācaryaciracite siddhāṃtaśiromaṇau vījagṇitādhyāyaḥ samāptaḥ ||    ||
śrībhavāṇīśaṃkarābhyāṃ namaḥ ||    || śubham stu sarvvadā ||
bhujajyonātrijyokoṭer ukkramajyā | koṭijyonātrijyobhujokkramajyā || yadvākkramaviyutātribhajyo utrikoṭijyakātatkṛtiḥ uva 1 utri 2 sākramamaur vikāyāḥ kṛtir bhaved ukramamauvikāyāḥ |||| kṛtau yūtāsā utri 2 dviguṇokrmajyotijyohatis tatpadakhaṃḍasidhyai || tadaṃghrimūlaṃ parigṛhya pūrvaprakāre sidho gadito dvitīyaḥ ||    || nāradasaṃhitāyāṃ || analābde ʼ nalabhayaṃ madhyavṛṣṭir anarghatā || nṛpāḥ saṃkṣobhasaṃbhūtābhūribhīkarabhūmayaḥ ||    ||    || (fol. 54v6–55r4)

Microfilm Details

Reel No. B 354/14

Date of Filming 09-07-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 12-07-2011